A 586-12 Saṃskṛtamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/12
Title: Saṃskṛtamañjarī
Dimensions: 24.3 x 8.2 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1367
Remarks: A 1211/19


Reel No. A 586-12 Inventory No. 60131

Title Saṃskṛtamañjarī

Subject *Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and damaged.

Size 24.3 x 8.2 cm

Folios 3

Lines per Folio 7-8

Foliation x

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1367

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

ke bhavantaḥ | brāhmanāḥ vayaṃ || kutratyāḥ | nepālasthāḥ vayaṃ |

atra kim āgamanakāraṇaṃ bhavatāṃ | yatra yatra rājānaḥ santi teṣāṃ darśanaṃ kurvvan muktikṣetraṃ gamiṣyāmaḥ tato ʼnyatra tīrthāṭanaṃ cāsmākaṃ bhaviṣyati ||

(x.3a:1-3 )

End

avaśyaṃ bhavtu | sakhe āgaccha āgaccha nauḥ pāre sti tam ānaya | ja///

gabhīraṃ varttate | mayā tu na śakyate ānayituṃ || || (x. 3b:1-2)

Colophon

iti saṃkṣepād eva vāṇī bālavyutpttaye likhitā samāptā || || śubhaṃ || || 6 ||

                       (x.3b:2-3)

Microfilm Details

Reel No. A586/12

Date of Filming 28-05-1973

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-04-2004

Bibliography